अमरकोषसम्पद्

         

विशेष्यनिघ्नवर्गः 3.1.105

अन्वेषितं गवेषितमन्विष्टं मार्गितं मृगितम्
आर्द्रं सार्द्रं क्लिन्नं तिमितं स्मितितं समुन्नमुत्तं च

अन्वेषित (वि) = गवेषितम्. 3.1.105.1.1

गवेषित (वि) = गवेषितम्. 3.1.105.1.2

अन्विष्ट (वि) = गवेषितम्. 3.1.105.1.3

मार्गित (वि) = गवेषितम्. 3.1.105.1.4

मृगित (वि) = गवेषितम्. 3.1.105.1.5

आर्द्र (वि) = क्लिन्नम्. 3.1.105.2.1

सार्द्र (वि) = क्लिन्नम्. 3.1.105.2.2

क्लिन्न (वि) = क्लिन्नम्. 3.1.105.2.3

तिमित (वि) = क्लिन्नम्. 3.1.105.2.4

स्तिमित (वि) = क्लिन्नम्. 3.1.105.2.5

समुन्न (वि) = क्लिन्नम्. 3.1.105.2.6

उत्त (वि) = क्लिन्नम्. 3.1.105.2.7

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue