अमरकोषसम्पद्

         

विशेष्यनिघ्नवर्गः 3.1.107

त्यक्तं हीनं विधुतं समुज्झितं धूतमुत्सृष्टे
उक्तं भाषितमुदितं जल्पितमाख्यातमभिहितं लपितम्

त्यक्त (वि) = उत्सृष्टम्. 3.1.107.1.1

हीन (वि) = उत्सृष्टम्. 3.1.107.1.2

विधुत (वि) = उत्सृष्टम्. 3.1.107.1.3

समुज्झित (वि) = उत्सृष्टम्. 3.1.107.1.4

धूत (वि) = उत्सृष्टम्. 3.1.107.1.5

उत्सृष्ट (वि) = उत्सृष्टम्. 3.1.107.1.6

उक्त (वि) = उक्तम्. 3.1.107.2.1

भाषित (वि) = उक्तम्. 3.1.107.2.2

उदित (वि) = उक्तम्. 3.1.107.2.3

जल्पित (वि) = उक्तम्. 3.1.107.2.4

आख्यात (वि) = उक्तम्. 3.1.107.2.5

अभिहित (वि) = उक्तम्. 3.1.107.2.6

लपित (वि) = उक्तम्. 3.1.107.2.7

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue