अमरकोषसम्पद्

         

विशेष्यनिघ्नवर्गः 3.1.11

अधिभूर्नायको नेता प्रभुः परिवृढोऽधिपः
अधिकर्द्धिः समृद्धः स्यात्कुटुम्बव्यापृतस्तु यः

अधिभू (पुं) = अधिपतिः. 3.1.11.1.1

नायक (पुं) = अधिपतिः. 3.1.11.1.2

नेतृ (पुं) = अधिपतिः. 3.1.11.1.3

प्रभु (पुं) = अधिपतिः. 3.1.11.1.4

परिवृढ (पुं) = अधिपतिः. 3.1.11.1.5

अधिप (पुं) = अधिपतिः. 3.1.11.1.6

अधिकर्धि (वि) = अतिसम्पन्नः. 3.1.11.2.1

समृद्ध (वि) = अतिसम्पन्नः. 3.1.11.2.2

कुटुम्बव्यापृत (पुं) = कुटुम्बव्यापृतः. 3.1.11.2.3

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue