अमरकोषसम्पद्

         

विशेष्यनिघ्नवर्गः 3.1.110

अपि गीर्णवर्णिताभिष्टुतेडितानि स्तुतार्थानि
भक्षितचर्वितलिप्तप्रत्यवसितगिलितखादितप्सातम्

गीर्ण (वि) = स्तुतम्. 3.1.110.1.1

वर्णित (वि) = स्तुतम्. 3.1.110.1.2

अभिष्टुत (वि) = स्तुतम्. 3.1.110.1.3

ईडित (वि) = स्तुतम्. 3.1.110.1.4

स्तुत (वि) = स्तुतम्. 3.1.110.1.5

भक्षित (वि) = भक्षितम्. 3.1.110.2.1

चर्वित (वि) = भक्षितम्. 3.1.110.2.2

लिप्त (वि) = भक्षितम्. 3.1.110.2.3

प्रत्यवसित (वि) = भक्षितम्. 3.1.110.2.4

गिलित (वि) = भक्षितम्. 3.1.110.2.5

खादित (वि) = भक्षितम्. 3.1.110.2.6

प्सात (वि) = भक्षितम्. 3.1.110.2.7

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue