अमरकोषसम्पद्

         

विशेष्यनिघ्नवर्गः 3.1.111

अभ्यवहृतान्नजग्धग्रस्तग्लस्ताशितं भुक्ते
क्षेपिष्ठक्षोदिष्ठप्रेष्ठवरिष्ठस्थविष्ठबंहिष्ठाः

अभ्यवहृत (वि) = भक्षितम्. 3.1.111.1.1

अन्न (वि) = भक्षितम्. 3.1.111.1.2

जग्ध (वि) = भक्षितम्. 3.1.111.1.3

ग्रस्त (वि) = भक्षितम्. 3.1.111.1.4

ग्लस्त (वि) = भक्षितम्. 3.1.111.1.5

अशित (वि) = भक्षितम्. 3.1.111.1.6

भुक्त (वि) = भक्षितम्. 3.1.111.1.7

क्षेपिष्ठ (वि) = अतिशयेन क्षिप्रः. 3.1.111.2.1

क्षोदिष्ठ (वि) = अतिशयेन क्षुदः. 3.1.111.2.2

प्रेष्ठ (वि) = अतिशयेन प्रियः. 3.1.111.2.3

वरिष्ठ (वि) = अतिशयेन पृथुः. 3.1.111.2.4

स्थविष्ठ (वि) = अतिशयेन पीवरः. 3.1.111.2.5

बंहिष्ठ (वि) = अतिशयेन बहुलः. 3.1.111.2.6

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue