अमरकोषसम्पद्

         

विशेष्यनिघ्नवर्गः 3.1.112

क्षिप्रक्षुद्राभीप्सितपृथुपीवरबहुलप्रकर्षार्थाः
साधिष्ठद्राघिष्ठस्फेष्ठगरिष्ठह्रसिष्ठवृन्दिष्ठाः

साधिष्ठ (वि) = अतिशयेन बाढः. 3.1.112.2.1

द्राघिष्ठ (वि) = अतिशयेन व्यायतः. 3.1.112.2.2

स्फेष्ठ (वि) = अतिशयेन बहु. 3.1.112.2.3

गरिष्ठ (वि) = अतिशयेन गुरुः. 3.1.112.2.4

ह्रसिष्ठ (वि) = अतिशयेन वामनः. 3.1.112.2.5

वृन्दिष्ठ (वि) = अतिशयेन वृन्दारकः. 3.1.112.2.6

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue