अमरकोषसम्पद्

         

विशेष्यनिघ्नवर्गः 3.1.20

बुभुक्षितः स्यात्क्षुधितो जिघत्सुरशनायितः
परान्नः परपिण्डादो भक्षको घस्मरोऽद्भरः

बुभुक्षित (वि) = बुभुक्षितः. 3.1.20.1.1

क्षुधित (वि) = बुभुक्षितः. 3.1.20.1.2

जिघत्सु (वि) = बुभुक्षितः. 3.1.20.1.3

अशनायित (वि) = बुभुक्षितः. 3.1.20.1.4

परान्न (वि) = परान्नजीवनः. 3.1.20.2.1

परपिण्डाद (वि) = परान्नजीवनः. 3.1.20.2.2

भक्षक (वि) = भक्षणशीलः. 3.1.20.2.3

घस्मर (वि) = भक्षणशीलः. 3.1.20.2.4

अद्मर (वि) = भक्षणशीलः. 3.1.20.2.5

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue