अमरकोषसम्पद्

         

विशेष्यनिघ्नवर्गः 3.1.22

सर्वान्नीनस्तु सर्वान्नभोजी गृध्नुस्तु गर्धनः
लुब्धोऽभिलाषुकस्तृष्णक्समौ लोलुपलोलुभौ

सर्वान्नीन (वि) = सर्ववर्णान्नभक्षकः. 3.1.22.1.1

सर्वान्नभोजिन् (वि) = सर्ववर्णान्नभक्षकः. 3.1.22.1.2

गृध्नु (वि) = लुब्धः. 3.1.22.1.3

गर्धन (वि) = लुब्धः. 3.1.22.1.4

लुब्ध (वि) = लुब्धः. 3.1.22.2.1

अभिलाषुक (वि) = लुब्धः. 3.1.22.2.2

तृष्णज् (वि) = लुब्धः. 3.1.22.2.3

लोलुप (वि) = अतिलुब्धः. 3.1.22.2.4

लोलुभ (वि) = अतिलुब्धः. 3.1.22.2.5

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue