अमरकोषसम्पद्

         

विशेष्यनिघ्नवर्गः 3.1.30

निराकरिष्णुः क्षिप्नुः स्यात्सान्द्रस्निग्धस्तु मेदुरः
ज्ञाता तु विदुरो विन्दुर्विकासी तु विकस्वरः

निराकरिष्णु (वि) = निराकरणशीलः. 3.1.30.1.1

क्षिप्नु (वि) = निराकरणशीलः. 3.1.30.1.2

सान्द्रस्निग्ध (वि) = निबिडस्निग्धः. 3.1.30.1.3

मेदुर (वि) = निबिडस्निग्धः. 3.1.30.1.4

ज्ञातृ (वि) = ज्ञानशीलः. 3.1.30.2.1

विदुर (वि) = ज्ञानशीलः. 3.1.30.2.2

विन्दु (वि) = ज्ञानशीलः. 3.1.30.2.3

विकासिन् (वि) = विकसनशीलः. 3.1.30.2.4

विकस्वर (वि) = विकसनशीलः. 3.1.30.2.5

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue