अमरकोषसम्पद्

         

विशेष्यनिघ्नवर्गः 3.1.32

क्रोधनोऽमर्षणः कोपी चण्डस्त्वत्यन्तकोपनः
जागरूको जागरिता घूर्णितः प्रचलायितः

क्रोधन (वि) = क्रोधशीलः. 3.1.32.1.1

अमर्षण (वि) = क्रोधशीलः. 3.1.32.1.2

कोपिन् (वि) = क्रोधशीलः. 3.1.32.1.3

चण्ड (वि) = अतिक्रोधशीलः. 3.1.32.1.4

अत्यन्तकोपन (वि) = अतिक्रोधशीलः. 3.1.32.1.5

जागरूक (वि) = जागरूकः. 3.1.32.2.1

जागरितृ (वि) = जागरूकः. 3.1.32.2.2

घूर्णित (वि) = सञ्जातघूर्णः. 3.1.32.2.3

प्रचलायित (वि) = सञ्जातघूर्णः. 3.1.32.2.4

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue