अमरकोषसम्पद्

         

विशेष्यनिघ्नवर्गः 3.1.33

स्वप्नक्शयालुर्निद्रालुर्निद्राणशयितौ समौ
पराङ्मुखः पराचीनः स्यादवाङप्यधोमुखः

स्वप्नज् (वि) = निद्राशीलः. 3.1.33.1.1

शयालु (वि) = निद्राशीलः. 3.1.33.1.2

निद्रालु (वि) = निद्राशीलः. 3.1.33.1.3

निद्राण (वि) = निद्रां प्राप्तः. 3.1.33.1.4

शयित (वि) = निद्रां प्राप्तः. 3.1.33.1.5

पराङ्मुख (वि) = विमुखः. 3.1.33.2.1

पराचीन (वि) = विमुखः. 3.1.33.2.2

अवाञ्च् (वि) = अधोमुखः. 3.1.33.2.3

अधोमुख (वि) = अधोमुखः. 3.1.33.2.4

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue