अमरकोषसम्पद्

         

विशेष्यनिघ्नवर्गः 3.1.35

वदो वदावदो वक्ता वागीशो वाक्पतिस्समौ
वाचोयुक्तिपटुर्वाग्मी वावदूकोऽतिवक्तरि

वद (वि) = वक्ता. 3.1.35.1.1

वदावद (वि) = वक्ता. 3.1.35.1.2

वक्तृ (पुं) = वक्ता. 3.1.35.1.3

वागीश (पुं) = पटुवचनम्. 3.1.35.1.4

वाक्पति (नपुं) = पटुवचनम्. 3.1.35.1.5

वाचोयुक्तिपटु (वि) = वाग्मी. 3.1.35.2.1

वाग्मिन् (पुं) = वाग्मी. 3.1.35.2.2

वावदूक (वि) = वाग्मी. 3.1.35.2.3

अतिवक्तृ (वि) = वाग्मी. 3.1.35.2.4

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue