अमरकोषसम्पद्

         

विशेष्यनिघ्नवर्गः 3.1.36

स्याज्जल्पाकस्तु वाचालो वाचाटो बहुगर्ह्यवाक्
दुर्मुखे मुखराबद्धमुखौ शक्लः प्रियम्वदे

जल्पाक (वि) = बहुभाषी. 3.1.36.1.1

वाचाल (वि) = बहुभाषी. 3.1.36.1.2

वाचाट (वि) = बहुभाषी. 3.1.36.1.3

बहुगर्ह्यवाच् (वि) = बहुभाषी. 3.1.36.1.4

दुर्मुख (वि) = अप्रियवादिः. 3.1.36.2.1

मुखर (वि) = अप्रियवादिः. 3.1.36.2.2

अबद्धमुख (वि) = अप्रियवादिः. 3.1.36.2.3

शक्ल (वि) = प्रियवादिः. 3.1.36.2.4

प्रियंवद (वि) = प्रियवादिः. 3.1.36.2.5

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue