अमरकोषसम्पद्

         

विशेष्यनिघ्नवर्गः 3.1.37

लोहलः स्यादस्फुटवाग्गर्ह्यवादी तु कद्वदः
समौ कुवादकुचरौ स्यादसौम्यस्वरोऽस्वरः

लोहल (वि) = अस्पष्टभाषिः. 3.1.37.1.1

अस्फुटवाच् (वि) = अस्पष्टभाषिः. 3.1.37.1.2

गर्ह्यवादिन् (वि) = दुर्भाषिः. 3.1.37.1.3

कद्वद (वि) = दुर्भाषिः. 3.1.37.1.4

कुवाद (वि) = कुकथनशीलः. 3.1.37.2.1

कुचर (वि) = कुकथनशीलः. 3.1.37.2.2

असौम्यस्वर (वि) = काकादिवद्रूक्षस्वरः. 3.1.37.2.3

अस्वर (वि) = काकादिवद्रूक्षस्वरः. 3.1.37.2.4

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue