अमरकोषसम्पद्

         

विशेष्यनिघ्नवर्गः 3.1.42

अधिक्षिप्तः प्रतिक्षिप्तो बद्धे कीलितसंयतौ
आपन्न आपत्प्राप्तः स्यात्कान्दिशीको भयद्रुतः

अधिक्षिप्त (वि) = कृताक्षेपः. 3.1.42.1.1

प्रतिक्षिप्त (वि) = कृताक्षेपः. 3.1.42.1.2

बद्ध (वि) = बद्धः. 3.1.42.1.3

कीलित (वि) = बद्धः. 3.1.42.1.4

संयत (वि) = बद्धः. 3.1.42.1.5

आपन्न (वि) = आपद्ग्रस्तः. 3.1.42.2.1

आपत्प्राप्त (वि) = आपद्ग्रस्तः. 3.1.42.2.2

कान्दिशीक (वि) = भयेन पलायितः. 3.1.42.2.3

भयद्रुत (वि) = भयेन पलायितः. 3.1.42.2.4

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue