अमरकोषसम्पद्

         

विशेष्यनिघ्नवर्गः 3.1.49

निःस्वस्तु दुर्विधो दीनो दरिद्रो दुर्गतोऽपि सः
वनीयको याचनको मार्गणो याचकार्थिनौ

निःस्व (वि) = दरिद्रः. 3.1.49.1.1

दुर्विध (वि) = दरिद्रः. 3.1.49.1.2

दीन (वि) = दरिद्रः. 3.1.49.1.3

दरिद्र (वि) = दरिद्रः. 3.1.49.1.4

दुर्गत (वि) = दरिद्रः. 3.1.49.1.5

वनीयक (वि) = याचकः. 3.1.49.2.1

याचनक (वि) = याचकः. 3.1.49.2.2

मार्गण (वि) = याचकः. 3.1.49.2.3

याचक (वि) = याचकः. 3.1.49.2.4

अर्थिन् (वि) = याचकः. 3.1.49.2.5

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue