अमरकोषसम्पद्

         

विशेष्यनिघ्नवर्गः 3.1.53

तदासेचनकं तृप्तेर्नास्त्यन्तो यस्य दर्शनात्
अभीष्टेऽभीप्सितं हृद्यं दयितं वल्लभं प्रियम्

आसेचनक (वि) = यद्दर्शनात्तृप्तिर्न भवति तत्. 3.1.53.1.1

अभीष्ट (वि) = प्रियम्. 3.1.53.2.1

अभीप्सित (वि) = प्रियम्. 3.1.53.2.2

हृद्य (वि) = प्रियम्. 3.1.53.2.3

दयित (वि) = प्रियम्. 3.1.53.2.4

वल्लभ (वि) = प्रियम्. 3.1.53.2.5

प्रिय (वि) = प्रियम्. 3.1.53.2.6

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue