अमरकोषसम्पद्

         

विशेष्यनिघ्नवर्गः 3.1.54

निकृष्टप्रतिकृष्टार्वरेफयाप्यावमाधमाः
कुपूयकुत्सितावद्यखेटगर्ह्याणकाः समाः

निकृष्ट (वि) = अधमम्. 3.1.54.1.1

प्रतिकृष्ट (वि) = अधमम्. 3.1.54.1.2

अर्वन् (वि) = अधमम्. 3.1.54.1.3

रेफ (पुं) = अधमम्. 3.1.54.1.4

याप्य (वि) = अधमम्. 3.1.54.1.5

अवम (वि) = अधमम्. 3.1.54.1.6

अधम (वि) = अधमम्. 3.1.54.1.7

कुपूय (वि) = अधमम्. 3.1.54.2.1

कुत्सित (वि) = अधमम्. 3.1.54.2.2

अवद्य (वि) = अधमम्. 3.1.54.2.3

खेट (वि) = अधमम्. 3.1.54.2.4

गर्ह्य (वि) = अधमम्. 3.1.54.2.5

अणक (वि) = अधमम्. 3.1.54.2.6

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue