अमरकोषसम्पद्

         

विशेष्यनिघ्नवर्गः 3.1.6

स्युर्वदान्यस्थूललक्ष्यदानशौण्डा बहुप्रदे
जैवातृकः स्यादायुष्मानन्तर्वाणिस्तु शास्त्रवित्

वदान्य (वि) = दानसूरः. 3.1.6.1.1

स्थूललक्ष्य (वि) = दानसूरः. 3.1.6.1.2

दानशौण्ड (वि) = दानसूरः. 3.1.6.1.3

बहुप्रद (वि) = दानसूरः. 3.1.6.1.4

जैवातृक (वि) = आयुष्मान्. 3.1.6.2.1

आयुष्मत् (वि) = आयुष्मान्. 3.1.6.2.2

अन्तर्वाणि (वि) = शास्त्रज्ञः. 3.1.6.2.3

शास्त्रविद् (वि) = शास्त्रज्ञः. 3.1.6.2.4

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue