अमरकोषसम्पद्

         

विशेष्यनिघ्नवर्गः 3.1.65

विश्वमशेषं कृत्स्नं समस्तनिखिलाखिलानि निःशेषम्
समग्रं सकलं पूर्णमखण्डं स्यादनूनके

विश्व (नपुं) = समग्रम्. 3.1.65.1.1

अशेष (वि) = समग्रम्. 3.1.65.1.2

कृत्स्न (वि) = समग्रम्. 3.1.65.1.3

समस्त (वि) = समग्रम्. 3.1.65.1.4

निखिल (वि) = समग्रम्. 3.1.65.1.5

अखिल (वि) = समग्रम्. 3.1.65.1.6

निःशेष (वि) = समग्रम्. 3.1.65.1.7

समग्र (वि) = समग्रम्. 3.1.65.2.1

सकल (वि) = समग्रम्. 3.1.65.2.2

पूर्ण (वि) = समग्रम्. 3.1.65.2.3

अखण्ड (वि) = समग्रम्. 3.1.65.2.4

अनूनक (वि) = समग्रम्. 3.1.65.2.5

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue