अमरकोषसम्पद्

         

विशेष्यनिघ्नवर्गः 3.1.75

चञ्चलं तरलं चैव पारिप्लवपरिप्लवे
अतिरिक्तः समधिको दृढसन्धिस्तु संहतः

चञ्चल (वि) = चलनम्. 3.1.75.1.1

तरल (वि) = चलनम्. 3.1.75.1.2

पारिप्लव (वि) = चलनम्. 3.1.75.1.3

परिप्लव (वि) = चलनम्. 3.1.75.1.4

अतिरिक्त (वि) = अधिकभूतः. 3.1.75.2.1

समधिक (वि) = अधिकभूतः. 3.1.75.2.2

दृढसन्धि (वि) = दृढसन्धानम्. 3.1.75.2.3

संहत (वि) = दृढसन्धानम्. 3.1.75.2.4

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue