अमरकोषसम्पद्

         

विशेष्यनिघ्नवर्गः 3.1.79

प्रत्यक्षं स्यादैन्द्रियकमप्रत्यक्षमतीन्द्रियम्
एकतानोऽनन्यवृत्तिरेकाग्रैकायनावपि

प्रत्यक्ष (वि) = इन्द्रियज्ञानम्. 3.1.79.1.1

ऐन्द्रियक (वि) = इन्द्रियज्ञानम्. 3.1.79.1.2

अप्रत्यक्ष (वि) = इन्द्रियेणाज्ञातम्. 3.1.79.1.3

अतीन्द्रिय (वि) = इन्द्रियेणाज्ञातम्. 3.1.79.1.4

एकतान (वि) = एकाग्रः. 3.1.79.2.1

अनन्यवृत्ति (वि) = एकाग्रः. 3.1.79.2.2

एकाग्र (वि) = एकाग्रः. 3.1.79.2.3

एकायन (वि) = एकाग्रः. 3.1.79.2.4

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue