अमरकोषसम्पद्

         

विशेष्यनिघ्नवर्गः 3.1.8

दुर्मना विमना अन्तर्मनाः स्यादुत्क उन्मनाः
दक्षिणे सरलोदारौ सुकलो दातृभोक्तरि

दुर्मनस् (वि) = दुःखितमनः. 3.1.8.1.1

विमनस् (वि) = दुःखितमनः. 3.1.8.1.2

अन्तर्मनस् (वि) = दुःखितमनः. 3.1.8.1.3

उत्क (वि) = उत्कण्ठितमनः. 3.1.8.1.4

उन्मनस् (वि) = उत्कण्ठितमनः. 3.1.8.1.5

दक्षिण (वि) = उदारमनः. 3.1.8.2.1

सरल (वि) = उदारमनः. 3.1.8.2.2

उदार (वि) = उदारमनः. 3.1.8.2.3

सुकल (वि) = दातृभोक्ता. 3.1.8.2.4

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue