अमरकोषसम्पद्

         

विशेष्यनिघ्नवर्गः 3.1.88

परिक्षिप्तं तु निवृत्तं मूषितं मुषितार्थकम्
प्रवृद्धप्रसृते न्यस्तनिसृष्टे गुणिताहते

परिक्षिप्त (वि) = प्रकारादिना वेष्टितः. 3.1.88.1.1

निवृत (वि) = प्रकारादिना वेष्टितः. 3.1.88.1.2

मूषित (वि) = चोरितम्. 3.1.88.1.3

मुषित (वि) = चोरितम्. 3.1.88.1.4

प्रवृद्ध (वि) = प्रसृतम्. 3.1.88.2.1

प्रसृत (वि) = प्रसृतम्. 3.1.88.2.2

न्यस्त (वि) = निक्षिप्तः. 3.1.88.2.3

निसृष्ट (वि) = निक्षिप्तः. 3.1.88.2.4

गुणित (वि) = गुणितम्. 3.1.88.2.5

आहत (वि) = गुणितम्. 3.1.88.2.6

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue