अमरकोषसम्पद्

         

विशेष्यनिघ्नवर्गः 3.1.94

अवरीणो धिक्कृतश्चाप्यवध्वस्तोऽवचूर्णितः
अनायासकृतं फाण्टं स्वनितं ध्वनितं समे

अवरीण (वि) = निन्दितमात्रः. 3.1.94.1.1

धिक्कृत (वि) = निन्दितमात्रः. 3.1.94.1.2

अवध्वस्त (वि) = क्षिप्तसुधादिचूर्णः. 3.1.94.1.3

अवचूर्णित (वि) = क्षिप्तसुधादिचूर्णः. 3.1.94.1.4

अनायासकृत (वि) = क्वाथविशेषः. 3.1.94.2.1

फाण्ट (वि) = क्वाथविशेषः. 3.1.94.2.2

स्वनित (वि) = कृतशब्दः. 3.1.94.2.3

ध्वनित (वि) = कृतशब्दः. 3.1.94.2.4

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue