अमरकोषसम्पद्

         

विशेष्यनिघ्नवर्गः 3.1.96

निर्वाणो मुनिवह्न्यादौ निर्वातस्तु गतेऽनिले
पक्वं परिणते गूनं हन्ने मीढं तु मूत्रिते

निर्वाण (वि) = मुनिवह्न्यादौ प्रयुक्तः. 3.1.96.1.1

निर्वात (वि) = गतानिलः. 3.1.96.1.2

पक्व (वि) = परिणामं प्राप्तः. 3.1.96.2.1

परिणत (वि) = परिणामं प्राप्तः. 3.1.96.2.2

गून (वि) = गुतनिष्कासितपुरीषः. 3.1.96.2.3

हन्न (वि) = गुतनिष्कासितपुरीषः. 3.1.96.2.4

मीढ (वि) = उपस्थनिष्कासितमूत्रम्. 3.1.96.2.5

मूत्रित (वि) = उपस्थनिष्कासितमूत्रम्. 3.1.96.2.6

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue