अमरकोषसम्पद्

         

सङ्कीर्णवर्गः 3.2.15

निकारो विप्रकारः स्यादाकारस्त्विङ्ग इङ्गितम्
परिणामो विकारे द्वे समे विकृतिविक्रिये

निकार (पुं) = अपकारः. 3.2.15.1.1

विप्रकार (पुं) = अपकारः. 3.2.15.1.2

आकार (पुं) = अभिप्रायानुरूपचेष्टा. 3.2.15.1.3

इङ्ग (वि) = अभिप्रायानुरूपचेष्टा. 3.2.15.1.4

इङ्गित (नपुं) = अभिप्रायानुरूपचेष्टा. 3.2.15.1.5

परिणाम (पुं) = प्रकृतेरन्यथाभावः. 3.2.15.2.1

विकार (पुं) = प्रकृतेरन्यथाभावः. 3.2.15.2.2

विकृति (स्त्री) = प्रकृतेरन्यथाभावः. 3.2.15.2.3

विक्रिया (स्त्री) = प्रकृतेरन्यथाभावः. 3.2.15.2.4

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue