अमरकोषसम्पद्

         

सङ्कीर्णवर्गः 3.2.16

अपहारस्त्वपचयः समाहारः समुच्चयः
प्रत्याहार उपादानं विहारस्तु परिक्रमः

अपहार (पुं) = अपहरणम्. 3.2.16.1.1

अपचय (पुं) = अपहरणम्. 3.2.16.1.2

समाहार (पुं) = राशीकरणम्. 3.2.16.1.3

समुच्चय (पुं) = राशीकरणम्. 3.2.16.1.4

प्रत्याहार (पुं) = इन्द्रियाकर्षणम्. 3.2.16.2.1

उपादान (नपुं) = इन्द्रियाकर्षणम्. 3.2.16.2.2

विहार (पुं) = क्रीडार्थसञ्चरणम्. 3.2.16.2.3

परिक्रम (पुं) = क्रीडार्थसञ्चरणम्. 3.2.16.2.4

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue