अमरकोषसम्पद्

         

सङ्कीर्णवर्गः 3.2.24

लवोऽभिलावो लवने निष्पावः पवने पवः
प्रस्तावः स्यादवसरस्त्रसरः सूत्रवेष्टनम्

लव (पुं) = छेदनम्. 3.2.24.1.1

अभिलाव (पुं) = छेदनम्. 3.2.24.1.2

लवन (नपुं) = छेदनम्. 3.2.24.1.3

निष्पाव (पुं) = धान्यादीनाम् बहुलीकरणम्. 3.2.24.1.4

पवन (नपुं) = धान्यादीनाम् बहुलीकरणम्. 3.2.24.1.5

पव (पुं) = धान्यादीनाम् बहुलीकरणम्. 3.2.24.1.6

प्रस्ताव (पुं) = अवसरः. 3.2.24.2.1

अवसर (पुं) = अवसरः. 3.2.24.2.2

त्रसर (पुं) = सूत्रवेष्टनक्रिया. 3.2.24.2.3

सूत्रवेष्टन (नपुं) = सूत्रवेष्टनक्रिया. 3.2.24.2.4

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue