अमरकोषसम्पद्

         

सङ्कीर्णवर्गः 3.2.3

शमथस्तु शमः शान्तिर्दान्तिस्तु दमथो दमः
अवदानं कर्म वृत्तं काम्यदानं प्रवारणम्

शमथ (पुं) = कामक्रोधाद्यभावः. 3.2.3.1.1

शम (पुं) = कामक्रोधाद्यभावः. 3.2.3.1.2

शान्ति (स्त्री) = कामक्रोधाद्यभावः. 3.2.3.1.3

दान्ति (स्त्री) = तपःक्लेशसहनम्. 3.2.3.1.4

दमथ (पुं) = तपःक्लेशसहनम्. 3.2.3.1.5

दम (पुं) = तपःक्लेशसहनम्. 3.2.3.1.6

अवदान (नपुं) = प्रशस्तकर्मः. 3.2.3.2.1

कर्मवृत्त (नपुं) = प्रशस्तकर्मः. 3.2.3.2.2

काम्यदान (नपुं) = फलेच्छायुक्तदानम्. 3.2.3.2.3

प्रवारण (नपुं) = फलेच्छायुक्तदानम्. 3.2.3.2.4

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue