अमरकोषसम्पद्

         

सङ्कीर्णवर्गः 3.2.4

वशक्रिया संवननं मूलकर्म तु कार्मणम्
विधूननं विधुवनं तर्पणं प्रीणनावनम्

वशक्रिया (स्त्री) = वशीकरणम्. 3.2.4.1.1

संवनन (नपुं) = वशीकरणम्. 3.2.4.1.2

मूलकर्मन् (नपुं) = ओषधीनां मूलैरुच्चाटनकर्मः. 3.2.4.1.3

कार्मण (नपुं) = ओषधीनां मूलैरुच्चाटनकर्मः. 3.2.4.1.4

विधूनन (नपुं) = कम्पनम्. 3.2.4.2.1

विधुवन (नपुं) = कम्पनम्. 3.2.4.2.2

तर्पण (नपुं) = प्रीणनम्. 3.2.4.2.3

प्रीणन (नपुं) = प्रीणनम्. 3.2.4.2.4

अवन (नपुं) = प्रीणनम्. 3.2.4.2.5

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue