अमरकोषसम्पद्

         

नानार्थवर्गः 3.3.250

गर्हासमुच्चयप्रश्नशङ्कासम्भावनास्वपि
उपमायां विकल्पे वा सामि त्वर्धे जुगुप्सिते

अपि (अव्य) = गर्हा. 3.3.250.1.1

अपि (अव्य) = प्रश्नः. 3.3.250.1.1

अपि (अव्य) = शङ्का. 3.3.250.1.1

अपि (अव्य) = सम्भावना. 3.3.250.1.1

अपि (अव्य) = समुच्चयः. 3.3.250.1.1

वा (अव्य) = उपमा. 3.3.250.2.1

वा (अव्य) = विकल्पः. 3.3.250.2.1

सामि (अव्य) = अर्धः. 3.3.250.2.2

सामि (अव्य) = जुगुप्सितः. 3.3.250.2.2

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue