अमरकोषसम्पद्

         

नानार्थवर्गः 3.3.4

उत्सङ्गचिह्नयोरङ्कः कलङ्कोऽङ्कापवादयोः
तक्षको नागवर्द्धक्योरर्कः स्फटिकसूर्ययोः

अङ्क (पुं) = अङ्गः. 3.3.4.1.1

कलङ्क (पुं) = अपवादः. 3.3.4.1.2

तक्षक (पुं) = नागः. 3.3.4.2.1

तक्षक (पुं) = तक्षः. 3.3.4.2.1

अर्क (पुं) = स्फटिकम्. 3.3.4.2.2

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue