अमरकोषसम्पद्

         

नानार्थवर्गः 3.3.7

किष्कुर्हस्ते वितस्तौ च शूककीटे च वृश्चिकः
प्रतिकूले प्रतीकस्त्रिष्वेकदेशे तु पुंस्ययम्

किष्कु (पुं) = हस्तपरिमाणः. 3.3.7.1.1

किष्कु (पुं) = वितस्तपरिमाणः. 3.3.7.1.1

प्रतीक (पुं) = प्रतिकूलम्. 3.3.7.2.1

प्रतीक (पुं) = एकदेशः. 3.3.7.2.1

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue