अमरकोषसम्पद्

         

नानार्थवर्गः 3.3.86

अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु
निपानागमयोस्तीर्थमृषिजुष्टे जले गुरौ

अर्थ (पुं) = अभिधेयः. 3.3.86.1.1

अर्थ (पुं) = निवृत्तिः. 3.3.86.1.1

अर्थ (पुं) = प्रयोजनम्. 3.3.86.1.1

अर्थ (पुं) = वस्तु. 3.3.86.1.1

तीर्थ (नपुं) = आगमः. 3.3.86.2.1

तीर्थ (नपुं) = कूपसमीपरचितजलाधारः. 3.3.86.2.1

तीर्थ (नपुं) = ऋषिजुष्टजलम्. 3.3.86.2.1

तीर्थ (नपुं) = संस्कारादिकर्तुर्गुरुः. 3.3.86.2.1

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue