अमरकोषसम्पद्

         

गन्धन (नपुं) == हिंसा

उत्साहने च हिंसायां सूचने चापि गन्धनम् 
नानार्थवर्गः 3.3.115.1.1

पर्यायपदानि
 अभिमानोऽर्थादिदर्पे ज्ञाने प्रणयहिंसयोः।
 उत्साहने च हिंसायां सूचने चापि गन्धनम्।

 अभिमान (पुं)
 गन्धन (नपुं)
अर्थान्तरम्
 उत्साहने च हिंसायां सूचने चापि गन्धनम्।

 गन्धन (नपुं) - सूचना 3.3.115.1
 गन्धन (नपुं) - उत्साहनम् 3.3.115.1
गन्धन (नपुं) == सूचना

उत्साहने च हिंसायां सूचने चापि गन्धनम् 
नानार्थवर्गः 3.3.115.1.1

पर्यायपदानि
 अभिमानोऽर्थादिदर्पे ज्ञाने प्रणयहिंसयोः।
 उत्साहने च हिंसायां सूचने चापि गन्धनम्।

 अभिमान (पुं)
 गन्धन (नपुं)
अर्थान्तरम्
 उत्साहने च हिंसायां सूचने चापि गन्धनम्।

 गन्धन (नपुं) - सूचना 3.3.115.1
 गन्धन (नपुं) - उत्साहनम् 3.3.115.1
गन्धन (नपुं) == उत्साहनम्

उत्साहने च हिंसायां सूचने चापि गन्धनम् 
नानार्थवर्गः 3.3.115.1.1

पर्यायपदानि
 अभिमानोऽर्थादिदर्पे ज्ञाने प्रणयहिंसयोः।
 उत्साहने च हिंसायां सूचने चापि गन्धनम्।

 अभिमान (पुं)
 गन्धन (नपुं)
अर्थान्तरम्
 उत्साहने च हिंसायां सूचने चापि गन्धनम्।

 गन्धन (नपुं) - सूचना 3.3.115.1
 गन्धन (नपुं) - उत्साहनम् 3.3.115.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue