अमरकोषसम्पद्

         


Search amarakosha: उद्घन. Page 1

1 उद्घन (पुं)

निधाय तक्ष्यते यत्र काष्ठे काष्ठं स उद्धनः
सङ्कीर्णवर्गः 3.2.35.1.1
अर्थः - काष्ठं यत्र काष्ठे निधाय तक्ष्यते सः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue