अमरकोषसम्पद्

         

दिग्वर्गः 1.3.32

सूरसूतोऽरुणोऽनूरुः काश्यपिर्गरुडाग्रजः
परिवेषस्तु परिधिरुपसूर्यकमण्डले

सूरसूत (पुं) = सूर्यसारथिः. 1.3.32.1.1

English: sun's charioteer

अरुण (पुं) = सूर्यसारथिः. 1.3.32.1.2

English: sun's charioteer

अनूरु (पुं) = सूर्यसारथिः. 1.3.32.1.3

English: sun's charioteer

काश्यपि (पुं) = सूर्यसारथिः. 1.3.32.1.4

English: sun's charioteer

गरुडाग्रज (पुं) = सूर्यसारथिः. 1.3.32.1.5

English: sun's charioteer

परिवेष (पुं) = चन्द्रसूर्ययोरुत्पातादिजातमण्डलः. 1.3.32.2.1

English: halo

+परिवेश (पुं) = चन्द्रसूर्ययोरुत्पातादिजातमण्डलः. 1.3.32.2.1.2

English: halo

परिधि (पुं) = चन्द्रसूर्ययोरुत्पातादिजातमण्डलः. 1.3.32.2.2

English: halo

उपसूर्यक (नपुं) = चन्द्रसूर्ययोरुत्पातादिजातमण्डलः. 1.3.32.2.3

English: halo

मण्डल (नपुं) = चन्द्रसूर्ययोरुत्पातादिजातमण्डलः. 1.3.32.2.4

English: halo

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue