अमरकोषसम्पद्

         

दिग्वर्गः
दिक्. direction (5) - दिश् (स्त्री), ककुभ् (स्त्री), काष्ठा (स्त्री), आशा (स्त्री), हरित् (स्त्री)
दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः
1.3.1.1
पूर्वदिक्. eastern direction (1) - प्राची (स्त्री)
दक्षिणदिक्. southern direction (2) - अवाची (स्त्री), +[अपाची (स्त्री)]
पश्चिमदिक्. western direction (1) - प्रतीची (स्त्री)
दिङ्नाम. east (3) - पूर्व (पुं), दक्षिण (स्त्री), पश्चिम (स्त्री)
प्राच्यवाचीप्रतीच्यस्ताः पूर्वदक्षिणपश्चिमाः
1.3.1.2
दिङ्नाम. north (1) - उत्तरा (स्त्री)
उत्तरदिक्. northern direction (1) - उदीची (स्त्री)
दिग्भवम्. belonging to a quarter (1) - दिश्य (वि)
उत्तरा दिगुदीची स्याद्दिश्यं तु त्रिषु दिग्भवे
1.3.2.1
दक्षिणदिक्. southern direction (1) - अवाच् (वि)
दक्षिणदिशि भवम्. belonging to the south (1) - अवाचीन (वि)
उत्तरदिशि भवम्. belonging to the north (1) - उदीचीन (वि)
उत्तरदिक्. north (1) - उदक् (अव्य)
अवाग्भवमवाचीनमुदीचीनमुदग्भवम्
1.3.2.2
पश्चिमदिक्. west (1) - प्रत्यग् (अव्य)
पश्चिमदिशि भवम्. belonging to the west (1) - प्रतीचीन (वि)
पूर्वदिशि भवम्. belonging to the east (1) - प्राचीन (नपुं)
पूर्वदिक्. east (1) - प्राक् (अव्य)
प्रत्यग्भवं प्रतीचीनं प्राचीनं प्राग्भवं त्रिषु
1.3.2.3
पूर्वदिशायाः स्वामी. regent of the E (1) - इन्द्र (पुं)
आग्नेयदिशायाः स्वामी. regent of the SE (1) - वह्नि (पुं)
दक्षिणदिशायाः स्वामी. regent of the S (1) - पितृपति (पुं)
नैरृत्यदिशायाः स्वामी. regent of the SW (1) - नैरृत (पुं)
पश्चिमदिशायाः स्वामी. regent of the W (1) - वरुण (पुं)
वायव्यदिशायाः स्वामी. regent of the NW (1) - मरुत् (पुं)
इन्द्रो वह्निः पितृपतिर्नैर्ऋतो वरुणो मरुत्
1.3.2.4
उत्तरदिशायाः स्वामी. regent of the W (1) - कुबेर (पुं)
ईशानदिशायाः स्वामी. regent of the NE (1) - ईश (पुं)
पूर्वदिक्. east (1) - पूर्व (पुं)
कुबेरः ईशः पतयः पूर्वादीनां दिशां क्रमात्
1.3.3.1
पूर्वदिशायाः ग्रहः. planet of the E (1) - रवि (पुं)
आग्नेयदिशायाः ग्रहः. planet of the SE (1) - शुक्र (पुं)
दक्षिणदिशायाः ग्रहः. planet of the S (1) - महीसूनु (पुं)
नैऋतदिशायाः ग्रहः. planet of the SW (1) - स्वर्भानु (पुं)
पश्चिमदिशायाः ग्रहः. planet of the W (1) - भानुज (पुं)
वायव्यदिशायाः ग्रहः. planet of the NW (1) - विधु (पुं)
रविः शुक्रो महीसूनुः स्वर्भानुर्भानुजो विधुः
1.3.3.2
उत्तरदिशायाः ग्रहः. planet of the W (1) - बुध (पुं)
ईशानदिशायाः ग्रहः. planet of the NE (1) - बृहस्पति (पुं)
बुधो बृहस्पतिश्चेति दिशां चैव तथा ग्रहाः
1.3.3.3
पूर्वदिग्गजः. elephant of the E (1) - ऐरावत (पुं)
आग्नेयदिग्गजः. elephant of the SE (1) - पुण्डरीक (पुं)
दक्षिणदिग्गजः. elephant of the S (1) - वामन (पुं)
नैरृतदिग्गजः. elephant of the SW (1) - कुमुद (पुं)
पश्चिमदिग्गजः. elephant of the W (1) - अञ्जन (पुं)
ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्जनः
1.3.3.4
वायव्यदिग्गजः. elephant of the NW (1) - पुष्पदन्त (पुं)
उत्तरदिग्गजः. elephant of the W (1) - सार्वभौम (पुं)
ईशानदिग्गजः. elephant of the NE (1) - सुप्रतीक (पुं)
पुष्पदन्तः सार्वभौमः सुप्रतीकश्च दिग्गजाः
1.3.4.1
ऐरावतस्य हस्तिनी. elephant wife of the E (1) - अभ्रमु (स्त्री)
पुण्डरीकस्य हस्तिनी. elephant wife of the SE (1) - कपिला (स्त्री)
वामनस्य हस्तिनी. elephant wife of the S (1) - पिङ्गला (स्त्री)
कुमुदस्य हस्तिनी. elephant wife of the SW (1) - अनुपमा (स्त्री)
करिण्योऽभ्रमुकपिलापिङ्गलानुपमाः क्रमात्
1.3.4.2
अञ्जनस्य हस्तिनी. elephant wife of the W (1) - ताम्रकर्णी (स्त्री)
पुष्पदन्तस्य हस्तिनी. elephant wife of the NW (2) - शुभ्रदन्ती (स्त्री), +[शुभदन्ती (स्त्री)]
सार्वभौमस्य हस्तिनी. elephant wife of the W (2) - अङ्गना (स्त्री), +[अञ्जना (स्त्री)]
सुप्रतीकस्य हस्तिनी. elephant wife of the NE (1) - अञ्जनावती (स्त्री)
ताम्रकर्णी शुभ्रदन्ती चाङ्गना चाञ्जनावती
1.3.5.1
अग्न्यादिकोणस्य नाम. intermediate point (3) - अपदिशम् (नपुं-अव्य), विदिश् (स्त्री), +[प्रदिश् (स्त्री)]
क्लीबाव्ययं त्वपदिशं दिशोर्मध्ये विदिक्स्त्रियाम्
1.3.5.2
मध्यमात्रदिशः नाम. middle region (2) - अभ्यन्तर (नपुं), अन्तराल (नपुं)
चक्राकारदिशः नाम. circular region (2) - चक्रवाल (पुं), मण्डल (नपुं)
अभ्यन्तरं त्वन्तरालं चक्रवालं तु मण्डलम्
1.3.6.1
मेघः. cloud (5) - अभ्र (नपुं), मेघ (पुं), वारिवाह (पुं), स्तनयित्नु (पुं), बलाहक (पुं)
अभ्रं मेघो वारिवाहः स्तनयित्नुर्बलाहकः
1.3.6.2
मेघः. cloud (6) - धाराधर (पुं), जलधर (पुं), +[पयोधर (पुं)], तडित्वत् (पुं), वारिद (पुं), अम्बुभृत् (पुं)
धाराधरो जलधरस्तडित्वान्वारिदोऽम्बुभृत्
1.3.7.1
मेघः. cloud (6) - घन (पुं), जीमूत (पुं), मुदिर (पुं), जलमुच् (पुं), +[पयोमुच् (पुं)], धूमयोनि (पुं)
घनजीमूतमुदिरजलमुग्धूमयोनयः
1.3.7.2
मेघपङ्क्तिः. row of clouds (2) - कादम्बिनी (स्त्री), मेघमाला (स्त्री)
मेघभवम्. produced from clouds (1) - अभ्रिय (वि)
कादम्बिनी मेघमाला त्रिषु मेघभवेऽभ्रियम्
1.3.8.1
मेघध्वनिः. thunder (4) - स्तनित (नपुं), गर्जित (नपुं), मेघनिर्घोष (पुं), रसित (नपुं)
स्तनितं गर्जितं मेघनिर्घोषे रसितादि च
1.3.8.2
तडित्. lightning (6) - शम्पा (स्त्री), +[शम्बा (स्त्री)], शतह्रदा (स्त्री), ह्रादिनी (स्त्री), ऐरावती (स्त्री), क्षणप्रभा (स्त्री)
शम्पाशतह्रदाह्रादिन्यैरावत्यः क्षणप्रभा
1.3.9.1
तडित्. lightning (6) - तडित् (स्त्री), सौदामनी (स्त्री), +[सौदामिनी (स्त्री)], विद्युत् (स्त्री), चञ्चला (स्त्री), चपला (स्त्री)
तडित्सौदामनी विद्युच्चञ्चला चपला अपि
1.3.9.2
वज्रध्वनिः. sound of thunder (2) - स्फूर्जथु (पुं), वज्रनिर्घोष (पुं)
वज्राग्निः. lightning in clouds (2) - मेघज्योति (पुं), इरम्मद (पुं)
स्फूर्जथुर्वज्रनिर्घोषो मेघज्योतिरिरम्मदः
1.3.10.1
इन्द्रधनुस्. rainbow (2) - इन्द्रायुध (नपुं), शक्रधनुस् (नपुं)
ऋजु इन्द्रधनुस्. straight rainbow (1) - रोहित (नपुं)
इन्द्रायुधं शक्रधनुस्तदेव ऋजुरोहितम्
1.3.10.2
वर्षम्. rain (2) - वृष्टि (स्त्री), वर्ष (नपुं)
वृष्टिविघातः. drought (2) - अवग्राह (पुं), अवग्रह (पुं)
वृष्टिर्वर्षं तद्विघातेऽवग्राहावग्रहौ समौ
1.3.11.1
महावृष्टिः. continuous rain (2) - धारासम्पात (पुं), आसार (पुं)
वातप्रक्षिप्तजलकणः. light rain (2) - शीकर (पुं), +[सीकर (पुं)]
जलकणः. rain drops (1) - अम्बुकण (पुं)
धारासम्पात आसारः शीकरोऽम्बुकणाः स्मृताः
1.3.11.2
वर्षोपलः. hail (1) - करका (स्त्री-पुं)
मेघान्धकारितः. cloudy and dary (1) - मेघच्छन्न (नपुं)
दिवसः. day (1) - अहन् (नपुं)
मेघाच्छन्नदिनम्. cloudy dark day (1) - दुर्दिन (नपुं)
वर्षोपलस्तु करका मेघच्छन्नेऽह्नि दुर्दिनम्
1.3.12.1
अन्तर्धानम्. covering (4) - अन्तर्धा (स्त्री), व्यवधा (स्त्री), अन्तर्धि (पुं), अपवारण (नपुं)
अन्तर्धा व्यवधा पुंसि त्वन्तर्धिरपवारणम्
1.3.12.2
अन्तर्धानम्. covering (4) - अपिधान (नपुं), तिरोधान (नपुं), पिधान (नपुं), आच्छादन (नपुं)
अपिधानतिरोधानपिधानाच्छादनानि च
1.3.13.1
चन्द्रः. moon (5) - हिमांशु (पुं), चन्द्रमस् (पुं), चन्द्र (पुं), इन्दु (पुं), कुमुदबान्धव (पुं)
हिमांशुश्चन्द्रमाश्चन्द्र इन्दुः कुमुदबान्धवः
1.3.13.2
चन्द्रः. moon (5) - विधु (पुं), सुधांशु (पुं), शुभ्रांशु (पुं), ओषधीश (पुं), निशापति (पुं)
विधुः सुधांशुः शुभ्रांशुरोषधीशो निशापतिः
1.3.14.1
चन्द्रः. moon (8) - अब्ज (पुं), जैवातृक (पुं), सोम (पुं), सोमन् (पुं), ग्लौ (पुं), मृगाङ्क (पुं), +[शशाङ्क (पुं)], कलानिधि (पुं)
अब्जो जैवातृकः सोमो ग्लौर्मृगाङ्कः कलानिधिः
1.3.14.2
चन्द्रः. moon (5) - द्विजराज (पुं), शशधर (पुं), नक्षत्रेश (पुं), क्षपाकर (पुं), +[निशाकर (पुं)]
द्विजराजः शशधरो नक्षत्रेशः क्षपाकरः
1.3.15.1
चन्द्रस्य षोडशांशः. moon's digit (1) - कला (स्त्री)
रविचन्द्रबिम्बम्. disk of the sun or moon (2) - बिम्ब (पुं-नपुं), मण्डल (वि)
कला तु षोडशो भागो बिम्बोऽस्त्री मण्डलं त्रिषु
1.3.15.2
खण्डमात्रम्. part (4) - भित्त (नपुं), शकल (पुं-नपुं), खण्ड (पुं-नपुं), अर्ध (पुं)
समांशः. half (1) - अर्ध (नपुं)
भित्तं शकलखण्डे वा पुंस्यर्धोऽर्धं समेंऽशके
1.3.16.1
ज्योत्स्ना. moonlight (3) - चन्द्रिका (स्त्री), कौमुदी (स्त्री), ज्योत्स्ना (स्त्री)
नैर्मल्यम्. pure or bright (2) - प्रसाद (पुं), प्रसन्नता (स्त्री)
चन्द्रिका कौमुदी ज्योत्स्ना प्रसादस्तु प्रसन्नता
1.3.16.2
चिह्नम्. spot or mark (7) - कलङ्क (पुं), अङ्क (पुं), लाञ्छन (नपुं), चिह्न (नपुं), लक्ष्मन् (नपुं), लक्षण (नपुं), +[लक्ष्मण (नपुं)]
कलङ्काङ्कौ लाञ्छनं च चिह्नं लक्ष्म च लक्षणम्
1.3.17.1
परमा शोभा. great beauty (1) - सुषमा (स्त्री)
शोभा. beauty (4) - शोभा (स्त्री), कान्ति (स्त्री), द्युति (स्त्री), छवि (स्त्री)
सुषमा परमा शोभा शोभा कान्तिर्द्युतिश्छविः
1.3.17.2
हिमम्. frost (5) - अवश्याय (पुं), नीहार (पुं), तुषार (पुं), तुहिन (नपुं), हिम (नपुं)
अवश्यायस्तु नीहारस्तुषारस्तुहिनं हिमम्
1.3.18.1
हिमम्. frost (2) - प्रालेय (नपुं), मिहिका (स्त्री)
हिमसमूहः. ice and snow (2) - हिमानी (स्त्री), हिमसंहति (स्त्री)
प्रालेयं मिहिका चाथ हिमानी हिमसंहतिः
1.3.18.2
शैत्यम्. cold (1) - शीत (नपुं)
शीतलद्रव्यम्. cold substance (5) - सुषीम (वि), +[सुषिम (वि)], +[सुशीम (वि)], शिशिर (वि), जड (वि)
शीतं गुणे तद्वदर्थाः सुषीमः शिशिरो जडः
1.3.19.1
शीतलद्रव्यम्. cold substance (4) - तुषार (वि), शीतल (वि), शीत (वि), हिम (वि)
तुषारः शीतलः शीतो हिमः सप्तान्यलिङ्गकाः
1.3.19.2
ध्रुवः. polar star (2) - ध्रुव (पुं), औत्तानपादि (पुं)
अगस्त्यः. agastya (4) - अगस्त्य (पुं), +[अगस्ति (पुं)], कुम्भसम्भव (पुं), +[कुम्भज (पुं)]
ध्रुव औत्तानपादिः स्यादगस्त्यः कुम्भसम्भवः
1.3.20.1
अगस्त्यः. agastya (2) - मैत्रावरुणि (पुं), +[मैत्रावरुण (पुं)]
लोपामुद्रा. agastya's wife (1) - लोपामुद्रा (स्त्री)
पत्नी. wife (1) - सधर्मिणी (स्त्री)
मैत्रावरुणिरस्यैव लोपामुद्रा सधर्मिणी
1.3.20.2
नक्षत्रम्. star (6) - नक्षत्र (नपुं), ऋक्ष (नपुं), भ (नपुं), तारा (स्त्री), तारका (स्त्री), उडु (स्त्री-नपुं)
नक्षत्रमृक्षं भं तारा तारकाप्युडु वा स्त्रियाम्
1.3.21.1
अश्विनीत्यादि-नक्षत्राणाम् संज्ञा. nakshatra (1) - दाक्षायणी (स्त्री)
अश्विनी-नक्षत्रम्. a nakshatra (2) - अश्वयुज् (स्त्री), अश्विनी (स्त्री)
दाक्षायण्योऽश्विनीत्यादि तारा अश्वयुगश्विनी
1.3.21.2
विशाखा-नक्षत्रम्. a nakshatra (2) - राधा (स्त्री), विशाखा (स्त्री)
पुष्य-नक्षत्रम्. a nakshatra (3) - पुष्य (पुं), सिध्य (पुं), तिष्य (पुं)
धनिष्ठा-नक्षत्रम्. a nakshatra (1) - श्रविष्ठा (स्त्री)
राधा विशाखा पुष्ये तु सिध्यतिष्यौ श्रविष्ठया
1.3.22.1
धनिष्ठा-नक्षत्रम्. a nakshatra (1) - धनिष्ठा (स्त्री)
पूर्वभाद्रपदा-नक्षत्रम्. a nakshatra (2) - प्रोष्ठपदा (स्त्री), +[प्रौष्ठपदा (स्त्री)]
उत्तरभाद्रपदा-नक्षत्रम्. a nakshatra (1) - भाद्रपदा (स्त्री)
समा धनिष्ठाः स्युः प्रोष्ठपदा भाद्रपदा स्त्रियः
1.3.22.2
मृगशिरा-नक्षत्रम्. a nakshatra (3) - मृगशीर्ष (नपुं), मृगशिरस् (नपुं), आग्रहायणी (स्त्री)
मृगशीर्षं मृगशिरस्तस्मिन्नेवाग्रहायणी
1.3.23.1
मृगशीर्षनक्षत्रशिरोदेशस्थाः पञ्चस्वल्पतारकाः. stars in mrigashirsha (1) - इल्वला (स्त्री)
इल्वलास्तच्छिरोदेशे तारका निवसन्ति याः
1.3.23.2
बृहस्पतिः. jupiter (7) - बृहस्पति (पुं), +[बृहतां पति (पुं)], सुराचार्य (पुं), गीर्पति (पुं), +[गीष्पति (पुं)], धिषण (पुं), गुरु (पुं)
बृहस्पतिः सुराचार्यो गीर्पतिर्धिषणो गुरुः
1.3.24.1
बृहस्पतिः. jupiter (6) - जीव (पुं), आङ्गिरस (पुं), वाचस्पति (पुं), +[वाक्पति (पुं)], +[वाचां पति (पुं)], चित्रशिखण्डिज (पुं)
जीव आङ्गिरसो वाचस्पतिश्चित्रशिखण्डिजः
1.3.24.2
शुक्राचार्यः. venus (6) - शुक्र (पुं), दैत्यगुरु (पुं), काव्य (पुं), उशनस् (पुं), भार्गव (पुं), कवि (पुं)
शुक्रो दैत्यगुरुः काव्य उशना भार्गवः कविः
1.3.25.1
मङ्गलः. mars (5) - अङ्गारक (पुं), कुज (पुं), भौम (पुं), लोहिताङ्ग (पुं), महीसुत (पुं)
अङ्गारकः कुजो भौमो लोहिताङ्गो महीसुतः
1.3.25.2
बुधः. mercury (3) - रौहिणेय (पुं), बुध (पुं), सौम्य (पुं)
शनीः. saturn (7) - सौरि (पुं), +[शौरि (पुं)], +[सूर (पुं)], शनैश्चर (पुं), +[शनि (पुं)], +[पङ्गु (पुं)], +[मन्द (पुं)]
रौहिणेयो बुधः सौम्यः समौ सौरिशनैश्चरौ
1.3.26.1
राहुः. rahu (6) - तम (पुं), +[तमस् (नपुं)], राहु (पुं), स्वर्भानु (पुं), सैंहिकेय (पुं), विधुन्तुद (पुं)
तमस्तु राहुः स्वर्भानुः सैंहिकेयो विधुन्तुदः
1.3.26.2
सप्तर्षिषु एकः. a rishi (2) - मरीची (स्त्री), अत्रि (पुं)
सप्तर्षयः. 7 rishis (1) - चित्रशिखन्डिन् (पुं)
सप्तर्षयो मरीच्यत्रिमुखाश्चित्रशिखण्डिनः
1.3.27.1
राशीनामुदयः. ascendant (1) - लग्न (नपुं)
राशिः. zodiac sign (2) - मेष (पुं), वृष (पुं)
राशीनामुदयो लग्नं ते तु मेषवृषादयः
1.3.27.2
सूर्यः. sun (6) - सूर (पुं), सूर्य (पुं), अर्यमन् (पुं), आदित्य (पुं), द्वादशात्मन् (पुं), दिवाकर (पुं)
सूरसूर्यार्यमादित्यद्वादशात्मदिवाकराः
1.3.28.1
सूर्यः. sun (5) - भास्कर (पुं), अहस्कर (पुं), ब्रध्न (पुं), प्रभाकर (पुं), विभाकर (पुं)
भास्कराहस्करब्रध्नप्रभाकरविभाकराः
1.3.28.2
सूर्यः. sun (5) - भास्वत् (पुं), विवस्वत् (पुं), सप्ताश्व (पुं), हरिदश्व (पुं), उष्णरश्मि (पुं)
भास्वद्विवस्वत्सप्ताश्वहरिदश्वोष्णरश्मयः
1.3.29.1
सूर्यः. sun (9) - विकर्तन (पुं), अर्क (पुं), मार्तण्ड (पुं), +[मार्ताण्ड (पुं)], मिहिर (पुं), +[मिहर (पुं)], +[महिर (पुं)], अरुण (पुं), पूषन् (पुं)
विकर्तनार्कमार्तण्डमिहिरारुणपूषणः
1.3.29.2
सूर्यः. sun (7) - द्युमणि (पुं), +[अम्बरमणि (पुं)], +[गगनमणि (पुं)], तरणि (पुं), मित्र (पुं), चित्रभानु (पुं), विरोचन (पुं)
द्युमणिस्तरणिर्मित्रश्चित्रभानुर्विरोचनः
1.3.30.1
सूर्यः. sun (4) - विभावसु (पुं), ग्रहपति (पुं), त्विषाम्पति (पुं), अहर्पति (पुं)
विभावसुर्ग्रहपतिस्त्विषांपतिरहर्पतिः
1.3.30.2
सूर्यः. sun (8) - भानु (पुं), हंस (पुं), सहस्रांशु (पुं), +[चण्डांशु (पुं)], तपन (पुं), +[तापन (पुं)], सवितृ (पुं), रवि (पुं)
भानुर्हंसः सहस्रांशुस्तपनः सविता रविः
1.3.31.1
सूर्यः. sun (4) - पद्माक्ष (पुं), तेजसांराशि (पुं), छायानाथ (पुं), तमिस्रहन् (पुं)
पद्माक्षस्तेजसांराशिश्छायानाथस्तमिस्रहा
1.3.31.2
सूर्यः. sun (4) - कर्मसाक्षिन् (पुं), जगच्चक्षुष् (पुं), लोकबन्धु (पुं), त्रयीतनु (पुं)
कर्मसाक्षी जगच्चक्षुर्लोकबन्धुस्त्रयीतनुः
1.3.31.3
सूर्यः. sun (4) - प्रद्योतन (पुं), दिनमणि (पुं), खद्योत (पुं), लोकबान्धव (पुं)
प्रद्योतनो दिनमणिः खद्योतो लोकबान्धवः
1.3.31.4
सूर्यः. sun (6) - इन (पुं), भग (पुं), धामनिधि (पुं), अंशुमालिन् (पुं), अब्जिनीपति (पुं), +[पद्मिनीपति (पुं)]
इनो भगो धामनिधिश्चांशुमाल्यब्जिनीपतिः
1.3.31.5
सूर्यपार्श्वस्थः. sun's attendant (4) - माठर (पुं), पिङ्गल (पुं), दण्ड (पुं), पारिपार्श्वक (पुं)
सूर्यः. sun (1) - चण्डांशु (पुं)
माठरः पिङ्गलो दण्डश्चण्डांशोः पारिपार्श्वकाः
1.3.31.6
सूर्यसारथिः. sun's charioteer (5) - सूरसूत (पुं), अरुण (पुं), अनूरु (पुं), काश्यपि (पुं), गरुडाग्रज (पुं)
सूरसूतोऽरुणोऽनूरुः काश्यपिर्गरुडाग्रजः
1.3.32.1
चन्द्रसूर्ययोरुत्पातादिजातमण्डलः. halo (5) - परिवेष (पुं), +[परिवेश (पुं)], परिधि (पुं), उपसूर्यक (नपुं), मण्डल (नपुं)
परिवेषस्तु परिधिरुपसूर्यकमण्डले
1.3.32.2
किरणः. ray (10) - किरण (पुं), अस्र (नपुं), मयूख (पुं), अंशु (पुं), गभस्ति (पुं), घृणि (पुं), रश्मि (पुं), +[धृष्णि (पुं)], +[वृष्णि (पुं)], +[पृश्नि (पुं)]
किरणोऽस्रमयूखांशुगभस्तिघृणिरश्मयः
1.3.33.1
किरणः. ray (4) - भानु (पुं), कर (पुं), मरीचि (स्त्री-पुं), दीधिति (स्त्री)
भानुः करो मरीचिः स्त्रीपुंसयोर्दीधितिः स्त्रियाम्
1.3.33.2
प्रभा. light (9) - प्रभा (स्त्री), रुच् (स्त्री), रुचि (स्त्री), त्विष् (स्त्री), भा (स्त्री), भास् (स्त्री), छवि (स्त्री), द्युति (स्त्री), दीप्ति (स्त्री)
स्युः प्रभारुग्रुचिस्त्विड्भाभाश्छविद्युतिदीप्तयः
1.3.34.1
प्रभा. light (2) - रोचिस् (नपुं), शोचिस् (नपुं)
आतपः. sunshine (3) - प्रकाश (पुं), द्योत (पुं), आतप (पुं)
रोचिः शोचिरुभे क्लीबे प्रकाशो द्योत आतपः
1.3.34.2
ईषदुष्णम्. warm (4) - कोष्ण (नपुं), कवोष्ण (नपुं), मन्दोष्ण (नपुं), कदुष्ण (नपुं)
कोष्णं कवोष्णं मन्दोष्णं कदुष्णं त्रिषु तद्वति
1.3.35.1
अत्युष्णम्. hot (3) - तिग्म (नपुं), तीक्ष्ण (नपुं), खर (पुं)
मृगतृष्णा. mirage (2) - मृगतृष्णा (स्त्री), मरीचिका (स्त्री)
तिग्मं तीक्ष्णं खरं तद्वन्मृगतृष्णा मरीचिका
1.3.35.2

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue