अमरकोषसम्पद्

         

दिग्वर्गः 1.3.5

ताम्रकर्णी शुभ्रदन्ती चाङ्गना चाञ्जनावती
क्लीबाव्ययं त्वपदिशं दिशोर्मध्ये विदिक्स्त्रियाम्

ताम्रकर्णी (स्त्री) = अञ्जनस्य हस्तिनी. 1.3.5.1.1

English: elephant wife of the W

शुभ्रदन्ती (स्त्री) = पुष्पदन्तस्य हस्तिनी. 1.3.5.1.2

English: elephant wife of the NW

+शुभदन्ती (स्त्री) = पुष्पदन्तस्य हस्तिनी. 1.3.5.1.2.2

English: elephant wife of the NW

अङ्गना (स्त्री) = सार्वभौमस्य हस्तिनी. 1.3.5.1.3

English: elephant wife of the W

+अञ्जना (स्त्री) = सार्वभौमस्य हस्तिनी. 1.3.5.1.3.2

English: elephant wife of the W

अञ्जनावती (स्त्री) = सुप्रतीकस्य हस्तिनी. 1.3.5.1.4

English: elephant wife of the NE

अपदिशम् (नपुं-अव्य) = अग्न्यादिकोणस्य नाम. 1.3.5.2.1

English: intermediate point

विदिश् (स्त्री) = अग्न्यादिकोणस्य नाम. 1.3.5.2.2

English: intermediate point

+प्रदिश् (स्त्री) = अग्न्यादिकोणस्य नाम. 1.3.5.2.2.2

English: intermediate point

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue