अमरकोषसम्पद्

         

शब्दादिवर्गः 1.6.2

अपभ्रंशोऽपशब्दः स्याच्छास्त्रे शब्दस्तु वाचकः
तिङ्सुबन्तचयो वाक्यं क्रिया वा कारकान्विता

अपभ्रंश (पुं) = अपशब्दः. 1.6.2.1.1

अपशब्द (पुं) = अपशब्दः. 1.6.2.1.2

शब्द (पुं) = व्याकरणादिशास्त्रवाचकः. 1.6.2.1.3

वाक्य (नपुं) = तिङ्सुबन्तचयः कारकान्विता क्रिया. 1.6.2.2.1

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue