अमरकोषसम्पद्

         

शब्दादिवर्गः 1.6.20

लुप्तवर्णपदं ग्रस्तं निरस्तं त्वरितोदितम्
अम्बूकृतं सनिष्टीवमबद्धं स्यादनर्थकम्

लुप्तवर्णपद (नपुं) = अशक्त्यादिना सम्पूर्णोच्चारितम्. 1.6.20.1.1

ग्रस्त (नपुं) = अशक्त्यादिना सम्पूर्णोच्चारितम्. 1.6.20.1.2

निरस्त (नपुं) = शीघ्रोच्चारितवचः. 1.6.20.1.3

त्वरितोदित (नपुं) = शीघ्रोच्चारितवचः. 1.6.20.1.4

सनिष्ठीव (नपुं) = श्लेष्मनिर्गमसहितवचनम्. 1.6.20.2.1

अबद्ध (नपुं) = अन्योन्यविरुद्धवचनम्. 1.6.20.2.2

+अवध्य (नपुं) = अन्योन्यविरुद्धवचनम्. 1.6.20.2.2.2

अनर्थक (नपुं) = अन्योन्यविरुद्धवचनम्. 1.6.20.2.3

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue