अमरकोषसम्पद्

         

शब्दादिवर्गः 1.6.21

अनक्षरमवाच्यं स्यादाहतं तु मृषार्थकम्
सोल्लुण्ठनं तु सोत्प्रासं मणितं रतिकूजितम्
श्राव्यं हृद्यं मनोहारि विस्पष्टं प्रकटोदितम्
अथ म्लिष्टमविस्पष्टं वितथं त्वनृतं वचः

अनक्षर (नपुं) = निन्दावचनम्. 1.6.21.1.1

अवाच्य (नपुं) = निन्दावचनम्. 1.6.21.1.2

आहत (नपुं) = मिथ्यावचनम्. 1.6.21.1.3

सोल्लुण्ठन (नपुं) = सोपहासम्. 1.6.21.2.1

सोत्प्रास (पुं) = सोपहासम्. 1.6.21.2.2

मणित (नपुं) = रतिसमयकूजितम्. 1.6.21.2.3

+भणित (नपुं) = रतिसमयकूजितम्. 1.6.21.2.3.2

श्राव्य (नपुं) = स्पष्टवचनम्. 1.6.21.3.1

हृद्य (वि) = स्पष्टवचनम्. 1.6.21.3.2

मनोहारिन् (वि) = स्पष्टवचनम्. 1.6.21.3.3

विस्पष्ट (वि) = स्पष्टवचनम्. 1.6.21.3.4

प्रकटोदित (वि) = स्पष्टवचनम्. 1.6.21.3.5

म्लिष्ट (वि) = अप्रकटवचनम्. 1.6.21.4.1

अविस्पष्ट (वि) = अप्रकटवचनम्. 1.6.21.4.2

वितथ (नपुं) = असत्यवचनम्. 1.6.21.4.3

अनृत (नपुं) = असत्यवचनम्. 1.6.21.4.4

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue