अमरकोषसम्पद्

         

नाट्यवर्गः 1.7.33

व्याजोऽपदेशो लक्ष्यं च क्रीडा खेला च कूर्दनम्
घर्मो निदाघः स्वेदः स्यात्प्रलयो नष्टचेष्टता

व्याज (पुं) = स्वरूपाच्छादनम्. 1.7.33.1.1

अपदेश (पुं) = स्वरूपाच्छादनम्. 1.7.33.1.2

लक्ष्य (नपुं) = स्वरूपाच्छादनम्. 1.7.33.1.3

क्रीडा (स्त्री) = कन्दुकादिक्रीडनम्. 1.7.33.1.4

खेला (स्त्री) = कन्दुकादिक्रीडनम्. 1.7.33.1.5

कूर्दन (नपुं) = कन्दुकादिक्रीडनम्. 1.7.33.1.6

घर्म (पुं) = प्रस्वेदहेतोस्तापः. 1.7.33.2.1

निदाघ (पुं) = प्रस्वेदहेतोस्तापः. 1.7.33.2.2

स्वेद (पुं) = प्रस्वेदहेतोस्तापः. 1.7.33.2.3

प्रलय (पुं) = सात्विकभावः. 1.7.33.2.4

नष्टचेष्टता (स्त्री) = सात्विकभावः. 1.7.33.2.5

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue