अमरकोषसम्पद्

         

भूमिवर्गः 2.1.11

स्त्री शर्करा शर्करिलः शार्करः शर्करावति
देश एवादिमावेववमुन्नेयाः सिकतावति

शर्करा (स्त्री) = अश्मप्रायमृदधिकदेशः. 2.1.11.1.1

शर्करिल (वि) = अश्मप्रायमृदधिकदेशः. 2.1.11.1.2

शार्कर (वि) = अश्मप्रायमृदधिकदेशः वस्तु च. 2.1.11.1.3

शर्करावत् (वि) = अश्मप्रायमृदधिकदेशः वस्तु च. 2.1.11.1.4

सिकता (स्त्री) = वालुकाबहुलदेशः. 2.1.11.2.1

सिकतिल (वि) = वालुकाबहुलदेशः. 2.1.11.2.2

सैकत (वि) = वालुकाबहुलदेशः वस्तु च. 2.1.11.2.3

सिकतावत् (वि) = वालुकाबहुलदेशः वस्तु च. 2.1.11.2.4

उन्नेय (वि) = सिकतायुक्तदेशः. 2.1.11.2.5

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue