अमरकोषसम्पद्

         


Search amarakosha: सिकता. Page 1

1 सिकता (स्त्री)

देश एवादिमावेववमुन्नेयाः सिकतावति
भूमिवर्गः 2.1.11.2.1
अर्थः - वालुकाबहुलदेशः


2 सिकता (स्त्री-बहु)

सिकताः स्युर्वालुकापि वेदे श्रवसि च श्रुतिः
नानार्थवर्गः 3.3.73.2.1
अर्थः - वालुका




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue