अमरकोषसम्पद्

         

शूद्रवर्गः 2.10.40

मदिरा कश्यमद्ये चाप्यवदंशस्तु भक्षणम्
शुण्डापानं मदस्थानं मधुवारा मधुक्रमाः

मदिरा (स्त्री) = सुरा. 2.10.40.1.1

कश्य (नपुं) = सुरा. 2.10.40.1.2

मद्य (नपुं) = सुरा. 2.10.40.1.3

अवदंश (पुं) = पानरुचिजनकभक्षणम्. 2.10.40.1.4

शुण्डा (स्त्री) = मद्यगृहम्. 2.10.40.2.1

पान (नपुं) = मद्यगृहम्. 2.10.40.2.2

मदस्थान (नपुं) = मद्यगृहम्. 2.10.40.2.3

मधुवार (पुं) = मधुपानावसरः. 2.10.40.2.4

मधुक्रम (पुं) = मधुपानावसरः. 2.10.40.2.5

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue