अमरकोषसम्पद्

         

शूद्रवर्गः 2.10.41

मध्वासवो माधवको मधु माध्वीकमद्वयोः
मैरेयमासवः सीधुर्मेन्दको जगलः समौ

मध्वासव (पुं) = मधुकपुष्पकृतमद्यम्. 2.10.41.1.1

माधवक (पुं) = मधुकपुष्पकृतमद्यम्. 2.10.41.1.2

मधु (नपुं) = मधुकपुष्पकृतमद्यम्. 2.10.41.1.3

मार्द्वीक (नपुं) = मधुकपुष्पकृतमद्यम्. 2.10.41.1.4

मैरेय (नपुं) = इक्षुशाकादिजन्यमद्यम्. 2.10.41.2.1

आसव (पुं) = इक्षुशाकादिजन्यमद्यम्. 2.10.41.2.2

सीधु (पुं) = इक्षुशाकादिजन्यमद्यम्. 2.10.41.2.3

मेदक (पुं) = सुराकल्कः. 2.10.41.2.4

जगल (पुं) = सुराकल्कः. 2.10.41.2.5

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue