अमरकोषसम्पद्

         

शूद्रवर्गः 2.10.44

स्युर्लग्नकाः प्रतिभुवः सभिका द्यूतकारकाः
द्यूतोऽस्त्रियामक्षवती कैतवं पण इत्यपि

लग्नक (पुं) = ऋणादौ प्रतिनिधिभूतः. 2.10.44.1.1

प्रतिभू (पुं) = ऋणादौ प्रतिनिधिभूतः. 2.10.44.1.2

सभिक (पुं) = द्यूतकारकः. 2.10.44.1.3

द्यूतकारक (पुं) = द्यूतकारकः. 2.10.44.1.4

द्यूत (पुं-नपुं) = द्यूतक्रीडनम्. 2.10.44.2.1

अक्षवती (स्त्री) = द्यूतक्रीडनम्. 2.10.44.2.2

कैतव (नपुं) = द्यूतक्रीडनम्. 2.10.44.2.3

पण (पुं) = द्यूतक्रीडनम्. 2.10.44.2.4

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue