अमरकोषसम्पद्

         

पुरवर्गः 2.2.12

शुद्धान्तश्चावरोधश्च स्यादट्टः क्षौममस्त्रियाम्
प्रघाणप्रघणालिन्दा बहिर्द्वारप्रकोष्ठके

शुद्धान्त (पुं) = राज्ञां स्त्रीगृहम्. 2.2.12.1.1

अवरोधन (नपुं) = राज्ञां स्त्रीगृहम्. 2.2.12.1.2

अट्ट (पुं) = हर्म्याद्युपरिगृहम्. 2.2.12.1.3

क्षौम (पुं-नपुं) = हर्म्याद्युपरिगृहम्. 2.2.12.1.4

प्रघाण (पुं) = त्रीणिद्वाराद्बहिर्वर्तमानः प्रकोष्टकः. 2.2.12.2.1

प्रघण (पुं) = त्रीणिद्वाराद्बहिर्वर्तमानः प्रकोष्टकः. 2.2.12.2.2

अलिन्द (पुं) = त्रीणिद्वाराद्बहिर्वर्तमानः प्रकोष्टकः. 2.2.12.2.3

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue